Declension table of doṣabhājDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | doṣabhāk | doṣabhājau | doṣabhājaḥ |
Vocative | doṣabhāk | doṣabhājau | doṣabhājaḥ |
Accusative | doṣabhājam | doṣabhājau | doṣabhājaḥ |
Instrumental | doṣabhājā | doṣabhāgbhyām | doṣabhāgbhiḥ |
Dative | doṣabhāje | doṣabhāgbhyām | doṣabhāgbhyaḥ |
Ablative | doṣabhājaḥ | doṣabhāgbhyām | doṣabhāgbhyaḥ |
Genitive | doṣabhājaḥ | doṣabhājoḥ | doṣabhājām |
Locative | doṣabhāji | doṣabhājoḥ | doṣabhākṣu |