Declension table of ?doṣākara

Deva

MasculineSingularDualPlural
Nominativedoṣākaraḥ doṣākarau doṣākarāḥ
Vocativedoṣākara doṣākarau doṣākarāḥ
Accusativedoṣākaram doṣākarau doṣākarān
Instrumentaldoṣākareṇa doṣākarābhyām doṣākaraiḥ doṣākarebhiḥ
Dativedoṣākarāya doṣākarābhyām doṣākarebhyaḥ
Ablativedoṣākarāt doṣākarābhyām doṣākarebhyaḥ
Genitivedoṣākarasya doṣākarayoḥ doṣākarāṇām
Locativedoṣākare doṣākarayoḥ doṣākareṣu

Compound doṣākara -

Adverb -doṣākaram -doṣākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria