Declension table of doṣa_2

Deva

MasculineSingularDualPlural
Nominativedoṣaḥ doṣau doṣāḥ
Vocativedoṣa doṣau doṣāḥ
Accusativedoṣam doṣau doṣān
Instrumentaldoṣeṇa doṣābhyām doṣaiḥ doṣebhiḥ
Dativedoṣāya doṣābhyām doṣebhyaḥ
Ablativedoṣāt doṣābhyām doṣebhyaḥ
Genitivedoṣasya doṣayoḥ doṣāṇām
Locativedoṣe doṣayoḥ doṣeṣu

Compound doṣa -

Adverb -doṣam -doṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria