Declension table of ?doṣṭavyā

Deva

FeminineSingularDualPlural
Nominativedoṣṭavyā doṣṭavye doṣṭavyāḥ
Vocativedoṣṭavye doṣṭavye doṣṭavyāḥ
Accusativedoṣṭavyām doṣṭavye doṣṭavyāḥ
Instrumentaldoṣṭavyayā doṣṭavyābhyām doṣṭavyābhiḥ
Dativedoṣṭavyāyai doṣṭavyābhyām doṣṭavyābhyaḥ
Ablativedoṣṭavyāyāḥ doṣṭavyābhyām doṣṭavyābhyaḥ
Genitivedoṣṭavyāyāḥ doṣṭavyayoḥ doṣṭavyānām
Locativedoṣṭavyāyām doṣṭavyayoḥ doṣṭavyāsu

Adverb -doṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria