Declension table of ?diśat

Deva

NeuterSingularDualPlural
Nominativediśat diśantī diśatī diśanti
Vocativediśat diśantī diśatī diśanti
Accusativediśat diśantī diśatī diśanti
Instrumentaldiśatā diśadbhyām diśadbhiḥ
Dativediśate diśadbhyām diśadbhyaḥ
Ablativediśataḥ diśadbhyām diśadbhyaḥ
Genitivediśataḥ diśatoḥ diśatām
Locativediśati diśatoḥ diśatsu

Adverb -diśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria