Declension table of ?diśat

Deva

MasculineSingularDualPlural
Nominativediśan diśantau diśantaḥ
Vocativediśan diśantau diśantaḥ
Accusativediśantam diśantau diśataḥ
Instrumentaldiśatā diśadbhyām diśadbhiḥ
Dativediśate diśadbhyām diśadbhyaḥ
Ablativediśataḥ diśadbhyām diśadbhyaḥ
Genitivediśataḥ diśatoḥ diśatām
Locativediśati diśatoḥ diśatsu

Compound diśat -

Adverb -diśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria