Declension table of ?diśantī

Deva

FeminineSingularDualPlural
Nominativediśantī diśantyau diśantyaḥ
Vocativediśanti diśantyau diśantyaḥ
Accusativediśantīm diśantyau diśantīḥ
Instrumentaldiśantyā diśantībhyām diśantībhiḥ
Dativediśantyai diśantībhyām diśantībhyaḥ
Ablativediśantyāḥ diśantībhyām diśantībhyaḥ
Genitivediśantyāḥ diśantyoḥ diśantīnām
Locativediśantyām diśantyoḥ diśantīṣu

Compound diśanti - diśantī -

Adverb -diśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria