सुबन्तावली ?दिव्योपपादुकी

Roma

स्त्रीएकद्विबहु
प्रथमादिव्योपपादुकी दिव्योपपादुक्यौ दिव्योपपादुक्यः
सम्बोधनम्दिव्योपपादुकि दिव्योपपादुक्यौ दिव्योपपादुक्यः
द्वितीयादिव्योपपादुकीम् दिव्योपपादुक्यौ दिव्योपपादुकीः
तृतीयादिव्योपपादुक्या दिव्योपपादुकीभ्याम् दिव्योपपादुकीभिः
चतुर्थीदिव्योपपादुक्यै दिव्योपपादुकीभ्याम् दिव्योपपादुकीभ्यः
पञ्चमीदिव्योपपादुक्याः दिव्योपपादुकीभ्याम् दिव्योपपादुकीभ्यः
षष्ठीदिव्योपपादुक्याः दिव्योपपादुक्योः दिव्योपपादुकीनाम्
सप्तमीदिव्योपपादुक्याम् दिव्योपपादुक्योः दिव्योपपादुकीषु

समास दिव्योपपादुकि दिव्योपपादुकी

अव्यय ॰दिव्योपपादुकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria