सुबन्तावली ?दिव्येलक

Roma

पुमान्एकद्विबहु
प्रथमादिव्येलकः दिव्येलकौ दिव्येलकाः
सम्बोधनम्दिव्येलक दिव्येलकौ दिव्येलकाः
द्वितीयादिव्येलकम् दिव्येलकौ दिव्येलकान्
तृतीयादिव्येलकेन दिव्येलकाभ्याम् दिव्येलकैः दिव्येलकेभिः
चतुर्थीदिव्येलकाय दिव्येलकाभ्याम् दिव्येलकेभ्यः
पञ्चमीदिव्येलकात् दिव्येलकाभ्याम् दिव्येलकेभ्यः
षष्ठीदिव्येलकस्य दिव्येलकयोः दिव्येलकानाम्
सप्तमीदिव्येलके दिव्येलकयोः दिव्येलकेषु

समास दिव्येलक

अव्यय ॰दिव्येलकम् ॰दिव्येलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria