Declension table of ?divyavijñānavatā

Deva

FeminineSingularDualPlural
Nominativedivyavijñānavatā divyavijñānavate divyavijñānavatāḥ
Vocativedivyavijñānavate divyavijñānavate divyavijñānavatāḥ
Accusativedivyavijñānavatām divyavijñānavate divyavijñānavatāḥ
Instrumentaldivyavijñānavatayā divyavijñānavatābhyām divyavijñānavatābhiḥ
Dativedivyavijñānavatāyai divyavijñānavatābhyām divyavijñānavatābhyaḥ
Ablativedivyavijñānavatāyāḥ divyavijñānavatābhyām divyavijñānavatābhyaḥ
Genitivedivyavijñānavatāyāḥ divyavijñānavatayoḥ divyavijñānavatānām
Locativedivyavijñānavatāyām divyavijñānavatayoḥ divyavijñānavatāsu

Adverb -divyavijñānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria