Declension table of ?divyavākya

Deva

NeuterSingularDualPlural
Nominativedivyavākyam divyavākye divyavākyāni
Vocativedivyavākya divyavākye divyavākyāni
Accusativedivyavākyam divyavākye divyavākyāni
Instrumentaldivyavākyena divyavākyābhyām divyavākyaiḥ
Dativedivyavākyāya divyavākyābhyām divyavākyebhyaḥ
Ablativedivyavākyāt divyavākyābhyām divyavākyebhyaḥ
Genitivedivyavākyasya divyavākyayoḥ divyavākyānām
Locativedivyavākye divyavākyayoḥ divyavākyeṣu

Compound divyavākya -

Adverb -divyavākyam -divyavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria