Declension table of ?divyaugha

Deva

MasculineSingularDualPlural
Nominativedivyaughaḥ divyaughau divyaughāḥ
Vocativedivyaugha divyaughau divyaughāḥ
Accusativedivyaugham divyaughau divyaughān
Instrumentaldivyaughena divyaughābhyām divyaughaiḥ divyaughebhiḥ
Dativedivyaughāya divyaughābhyām divyaughebhyaḥ
Ablativedivyaughāt divyaughābhyām divyaughebhyaḥ
Genitivedivyaughasya divyaughayoḥ divyaughānām
Locativedivyaughe divyaughayoḥ divyaugheṣu

Compound divyaugha -

Adverb -divyaugham -divyaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria