सुबन्तावली ?दिव्यसूरिप्रभावदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमादिव्यसूरिप्रभावदीपिका दिव्यसूरिप्रभावदीपिके दिव्यसूरिप्रभावदीपिकाः
सम्बोधनम्दिव्यसूरिप्रभावदीपिके दिव्यसूरिप्रभावदीपिके दिव्यसूरिप्रभावदीपिकाः
द्वितीयादिव्यसूरिप्रभावदीपिकाम् दिव्यसूरिप्रभावदीपिके दिव्यसूरिप्रभावदीपिकाः
तृतीयादिव्यसूरिप्रभावदीपिकया दिव्यसूरिप्रभावदीपिकाभ्याम् दिव्यसूरिप्रभावदीपिकाभिः
चतुर्थीदिव्यसूरिप्रभावदीपिकायै दिव्यसूरिप्रभावदीपिकाभ्याम् दिव्यसूरिप्रभावदीपिकाभ्यः
पञ्चमीदिव्यसूरिप्रभावदीपिकायाः दिव्यसूरिप्रभावदीपिकाभ्याम् दिव्यसूरिप्रभावदीपिकाभ्यः
षष्ठीदिव्यसूरिप्रभावदीपिकायाः दिव्यसूरिप्रभावदीपिकयोः दिव्यसूरिप्रभावदीपिकानाम्
सप्तमीदिव्यसूरिप्रभावदीपिकायाम् दिव्यसूरिप्रभावदीपिकयोः दिव्यसूरिप्रभावदीपिकासु

अव्यय ॰दिव्यसूरिप्रभावदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria