Declension table of ?divyasūri

Deva

MasculineSingularDualPlural
Nominativedivyasūriḥ divyasūrī divyasūrayaḥ
Vocativedivyasūre divyasūrī divyasūrayaḥ
Accusativedivyasūrim divyasūrī divyasūrīn
Instrumentaldivyasūriṇā divyasūribhyām divyasūribhiḥ
Dativedivyasūraye divyasūribhyām divyasūribhyaḥ
Ablativedivyasūreḥ divyasūribhyām divyasūribhyaḥ
Genitivedivyasūreḥ divyasūryoḥ divyasūrīṇām
Locativedivyasūrau divyasūryoḥ divyasūriṣu

Compound divyasūri -

Adverb -divyasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria