सुबन्तावली ?दिव्यरथ

Roma

पुमान्एकद्विबहु
प्रथमादिव्यरथः दिव्यरथौ दिव्यरथाः
सम्बोधनम्दिव्यरथ दिव्यरथौ दिव्यरथाः
द्वितीयादिव्यरथम् दिव्यरथौ दिव्यरथान्
तृतीयादिव्यरथेन दिव्यरथाभ्याम् दिव्यरथैः दिव्यरथेभिः
चतुर्थीदिव्यरथाय दिव्यरथाभ्याम् दिव्यरथेभ्यः
पञ्चमीदिव्यरथात् दिव्यरथाभ्याम् दिव्यरथेभ्यः
षष्ठीदिव्यरथस्य दिव्यरथयोः दिव्यरथानाम्
सप्तमीदिव्यरथे दिव्यरथयोः दिव्यरथेषु

समास दिव्यरथ

अव्यय ॰दिव्यरथम् ॰दिव्यरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria