Declension table of ?divyapuṣpa

Deva

MasculineSingularDualPlural
Nominativedivyapuṣpaḥ divyapuṣpau divyapuṣpāḥ
Vocativedivyapuṣpa divyapuṣpau divyapuṣpāḥ
Accusativedivyapuṣpam divyapuṣpau divyapuṣpān
Instrumentaldivyapuṣpeṇa divyapuṣpābhyām divyapuṣpaiḥ divyapuṣpebhiḥ
Dativedivyapuṣpāya divyapuṣpābhyām divyapuṣpebhyaḥ
Ablativedivyapuṣpāt divyapuṣpābhyām divyapuṣpebhyaḥ
Genitivedivyapuṣpasya divyapuṣpayoḥ divyapuṣpāṇām
Locativedivyapuṣpe divyapuṣpayoḥ divyapuṣpeṣu

Compound divyapuṣpa -

Adverb -divyapuṣpam -divyapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria