सुबन्तावली ?दिव्यप्रज्ञानशालिनी

Roma

स्त्रीएकद्विबहु
प्रथमादिव्यप्रज्ञानशालिनी दिव्यप्रज्ञानशालिन्यौ दिव्यप्रज्ञानशालिन्यः
सम्बोधनम्दिव्यप्रज्ञानशालिनि दिव्यप्रज्ञानशालिन्यौ दिव्यप्रज्ञानशालिन्यः
द्वितीयादिव्यप्रज्ञानशालिनीम् दिव्यप्रज्ञानशालिन्यौ दिव्यप्रज्ञानशालिनीः
तृतीयादिव्यप्रज्ञानशालिन्या दिव्यप्रज्ञानशालिनीभ्याम् दिव्यप्रज्ञानशालिनीभिः
चतुर्थीदिव्यप्रज्ञानशालिन्यै दिव्यप्रज्ञानशालिनीभ्याम् दिव्यप्रज्ञानशालिनीभ्यः
पञ्चमीदिव्यप्रज्ञानशालिन्याः दिव्यप्रज्ञानशालिनीभ्याम् दिव्यप्रज्ञानशालिनीभ्यः
षष्ठीदिव्यप्रज्ञानशालिन्याः दिव्यप्रज्ञानशालिन्योः दिव्यप्रज्ञानशालिनीनाम्
सप्तमीदिव्यप्रज्ञानशालिन्याम् दिव्यप्रज्ञानशालिन्योः दिव्यप्रज्ञानशालिनीषु

समास दिव्यप्रज्ञानशालिनि दिव्यप्रज्ञानशालिनी

अव्यय ॰दिव्यप्रज्ञानशालिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria