सुबन्तावली ?दिव्यनदी

Roma

स्त्रीएकद्विबहु
प्रथमादिव्यनदी दिव्यनद्यौ दिव्यनद्यः
सम्बोधनम्दिव्यनदि दिव्यनद्यौ दिव्यनद्यः
द्वितीयादिव्यनदीम् दिव्यनद्यौ दिव्यनदीः
तृतीयादिव्यनद्या दिव्यनदीभ्याम् दिव्यनदीभिः
चतुर्थीदिव्यनद्यै दिव्यनदीभ्याम् दिव्यनदीभ्यः
पञ्चमीदिव्यनद्याः दिव्यनदीभ्याम् दिव्यनदीभ्यः
षष्ठीदिव्यनद्याः दिव्यनद्योः दिव्यनदीनाम्
सप्तमीदिव्यनद्याम् दिव्यनद्योः दिव्यनदीषु

समास दिव्यनदि दिव्यनदी

अव्यय ॰दिव्यनदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria