Declension table of ?divyakānana

Deva

NeuterSingularDualPlural
Nominativedivyakānanam divyakānane divyakānanāni
Vocativedivyakānana divyakānane divyakānanāni
Accusativedivyakānanam divyakānane divyakānanāni
Instrumentaldivyakānanena divyakānanābhyām divyakānanaiḥ
Dativedivyakānanāya divyakānanābhyām divyakānanebhyaḥ
Ablativedivyakānanāt divyakānanābhyām divyakānanebhyaḥ
Genitivedivyakānanasya divyakānanayoḥ divyakānanānām
Locativedivyakānane divyakānanayoḥ divyakānaneṣu

Compound divyakānana -

Adverb -divyakānanam -divyakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria