Declension table of ?divyagandhā

Deva

FeminineSingularDualPlural
Nominativedivyagandhā divyagandhe divyagandhāḥ
Vocativedivyagandhe divyagandhe divyagandhāḥ
Accusativedivyagandhām divyagandhe divyagandhāḥ
Instrumentaldivyagandhayā divyagandhābhyām divyagandhābhiḥ
Dativedivyagandhāyai divyagandhābhyām divyagandhābhyaḥ
Ablativedivyagandhāyāḥ divyagandhābhyām divyagandhābhyaḥ
Genitivedivyagandhāyāḥ divyagandhayoḥ divyagandhānām
Locativedivyagandhāyām divyagandhayoḥ divyagandhāsu

Adverb -divyagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria