सुबन्तावली ?दिव्यदोहद

Roma

नपुंसकम्एकद्विबहु
प्रथमादिव्यदोहदम् दिव्यदोहदे दिव्यदोहदानि
सम्बोधनम्दिव्यदोहद दिव्यदोहदे दिव्यदोहदानि
द्वितीयादिव्यदोहदम् दिव्यदोहदे दिव्यदोहदानि
तृतीयादिव्यदोहदेन दिव्यदोहदाभ्याम् दिव्यदोहदैः
चतुर्थीदिव्यदोहदाय दिव्यदोहदाभ्याम् दिव्यदोहदेभ्यः
पञ्चमीदिव्यदोहदात् दिव्यदोहदाभ्याम् दिव्यदोहदेभ्यः
षष्ठीदिव्यदोहदस्य दिव्यदोहदयोः दिव्यदोहदानाम्
सप्तमीदिव्यदोहदे दिव्यदोहदयोः दिव्यदोहदेषु

समास दिव्यदोहद

अव्यय ॰दिव्यदोहदम् ॰दिव्यदोहदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria