Declension table of ?divyadevī

Deva

FeminineSingularDualPlural
Nominativedivyadevī divyadevyau divyadevyaḥ
Vocativedivyadevi divyadevyau divyadevyaḥ
Accusativedivyadevīm divyadevyau divyadevīḥ
Instrumentaldivyadevyā divyadevībhyām divyadevībhiḥ
Dativedivyadevyai divyadevībhyām divyadevībhyaḥ
Ablativedivyadevyāḥ divyadevībhyām divyadevībhyaḥ
Genitivedivyadevyāḥ divyadevyoḥ divyadevīnām
Locativedivyadevyām divyadevyoḥ divyadevīṣu

Compound divyadevi - divyadevī -

Adverb -divyadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria