Declension table of ?divyacakṣuṣī

Deva

FeminineSingularDualPlural
Nominativedivyacakṣuṣī divyacakṣuṣyau divyacakṣuṣyaḥ
Vocativedivyacakṣuṣi divyacakṣuṣyau divyacakṣuṣyaḥ
Accusativedivyacakṣuṣīm divyacakṣuṣyau divyacakṣuṣīḥ
Instrumentaldivyacakṣuṣyā divyacakṣuṣībhyām divyacakṣuṣībhiḥ
Dativedivyacakṣuṣyai divyacakṣuṣībhyām divyacakṣuṣībhyaḥ
Ablativedivyacakṣuṣyāḥ divyacakṣuṣībhyām divyacakṣuṣībhyaḥ
Genitivedivyacakṣuṣyāḥ divyacakṣuṣyoḥ divyacakṣuṣīṇām
Locativedivyacakṣuṣyām divyacakṣuṣyoḥ divyacakṣuṣīṣu

Compound divyacakṣuṣi - divyacakṣuṣī -

Adverb -divyacakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria