सुबन्तावली ?दिव्यादिव्य

Roma

पुमान्एकद्विबहु
प्रथमादिव्यादिव्यः दिव्यादिव्यौ दिव्यादिव्याः
सम्बोधनम्दिव्यादिव्य दिव्यादिव्यौ दिव्यादिव्याः
द्वितीयादिव्यादिव्यम् दिव्यादिव्यौ दिव्यादिव्यान्
तृतीयादिव्यादिव्येन दिव्यादिव्याभ्याम् दिव्यादिव्यैः दिव्यादिव्येभिः
चतुर्थीदिव्यादिव्याय दिव्यादिव्याभ्याम् दिव्यादिव्येभ्यः
पञ्चमीदिव्यादिव्यात् दिव्यादिव्याभ्याम् दिव्यादिव्येभ्यः
षष्ठीदिव्यादिव्यस्य दिव्यादिव्ययोः दिव्यादिव्यानाम्
सप्तमीदिव्यादिव्ये दिव्यादिव्ययोः दिव्यादिव्येषु

समास दिव्यादिव्य

अव्यय ॰दिव्यादिव्यम् ॰दिव्यादिव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria