Declension table of divya

Deva

NeuterSingularDualPlural
Nominativedivyam divye divyāni
Vocativedivya divye divyāni
Accusativedivyam divye divyāni
Instrumentaldivyena divyābhyām divyaiḥ
Dativedivyāya divyābhyām divyebhyaḥ
Ablativedivyāt divyābhyām divyebhyaḥ
Genitivedivyasya divyayoḥ divyānām
Locativedivye divyayoḥ divyeṣu

Compound divya -

Adverb -divyam -divyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria