Declension table of ?diviśritā

Deva

FeminineSingularDualPlural
Nominativediviśritā diviśrite diviśritāḥ
Vocativediviśrite diviśrite diviśritāḥ
Accusativediviśritām diviśrite diviśritāḥ
Instrumentaldiviśritayā diviśritābhyām diviśritābhiḥ
Dativediviśritāyai diviśritābhyām diviśritābhyaḥ
Ablativediviśritāyāḥ diviśritābhyām diviśritābhyaḥ
Genitivediviśritāyāḥ diviśritayoḥ diviśritānām
Locativediviśritāyām diviśritayoḥ diviśritāsu

Adverb -diviśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria