Declension table of ?divitavat

Deva

NeuterSingularDualPlural
Nominativedivitavat divitavantī divitavatī divitavanti
Vocativedivitavat divitavantī divitavatī divitavanti
Accusativedivitavat divitavantī divitavatī divitavanti
Instrumentaldivitavatā divitavadbhyām divitavadbhiḥ
Dativedivitavate divitavadbhyām divitavadbhyaḥ
Ablativedivitavataḥ divitavadbhyām divitavadbhyaḥ
Genitivedivitavataḥ divitavatoḥ divitavatām
Locativedivitavati divitavatoḥ divitavatsu

Adverb -divitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria