Declension table of ?divitavat

Deva

MasculineSingularDualPlural
Nominativedivitavān divitavantau divitavantaḥ
Vocativedivitavan divitavantau divitavantaḥ
Accusativedivitavantam divitavantau divitavataḥ
Instrumentaldivitavatā divitavadbhyām divitavadbhiḥ
Dativedivitavate divitavadbhyām divitavadbhyaḥ
Ablativedivitavataḥ divitavadbhyām divitavadbhyaḥ
Genitivedivitavataḥ divitavatoḥ divitavatām
Locativedivitavati divitavatoḥ divitavatsu

Compound divitavat -

Adverb -divitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria