Declension table of ?divitā

Deva

FeminineSingularDualPlural
Nominativedivitā divite divitāḥ
Vocativedivite divite divitāḥ
Accusativedivitām divite divitāḥ
Instrumentaldivitayā divitābhyām divitābhiḥ
Dativedivitāyai divitābhyām divitābhyaḥ
Ablativedivitāyāḥ divitābhyām divitābhyaḥ
Genitivedivitāyāḥ divitayoḥ divitānām
Locativedivitāyām divitayoḥ divitāsu

Adverb -divitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria