Declension table of ?divira

Deva

MasculineSingularDualPlural
Nominativediviraḥ divirau divirāḥ
Vocativedivira divirau divirāḥ
Accusativediviram divirau divirān
Instrumentaldivireṇa divirābhyām diviraiḥ divirebhiḥ
Dativedivirāya divirābhyām divirebhyaḥ
Ablativedivirāt divirābhyām divirebhyaḥ
Genitivedivirasya divirayoḥ divirāṇām
Locativedivire divirayoḥ divireṣu

Compound divira -

Adverb -diviram -divirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria