Declension table of ?divikṣit

Deva

MasculineSingularDualPlural
Nominativedivikṣit divikṣitau divikṣitaḥ
Vocativedivikṣit divikṣitau divikṣitaḥ
Accusativedivikṣitam divikṣitau divikṣitaḥ
Instrumentaldivikṣitā divikṣidbhyām divikṣidbhiḥ
Dativedivikṣite divikṣidbhyām divikṣidbhyaḥ
Ablativedivikṣitaḥ divikṣidbhyām divikṣidbhyaḥ
Genitivedivikṣitaḥ divikṣitoḥ divikṣitām
Locativedivikṣiti divikṣitoḥ divikṣitsu

Compound divikṣit -

Adverb -divikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria