Declension table of ?divikṣaya

Deva

NeuterSingularDualPlural
Nominativedivikṣayam divikṣaye divikṣayāṇi
Vocativedivikṣaya divikṣaye divikṣayāṇi
Accusativedivikṣayam divikṣaye divikṣayāṇi
Instrumentaldivikṣayeṇa divikṣayābhyām divikṣayaiḥ
Dativedivikṣayāya divikṣayābhyām divikṣayebhyaḥ
Ablativedivikṣayāt divikṣayābhyām divikṣayebhyaḥ
Genitivedivikṣayasya divikṣayayoḥ divikṣayāṇām
Locativedivikṣaye divikṣayayoḥ divikṣayeṣu

Compound divikṣaya -

Adverb -divikṣayam -divikṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria