Declension table of ?diviṣad

Deva

NeuterSingularDualPlural
Nominativediviṣat diviṣadī diviṣandi
Vocativediviṣat diviṣadī diviṣandi
Accusativediviṣat diviṣadī diviṣandi
Instrumentaldiviṣadā diviṣadbhyām diviṣadbhiḥ
Dativediviṣade diviṣadbhyām diviṣadbhyaḥ
Ablativediviṣadaḥ diviṣadbhyām diviṣadbhyaḥ
Genitivediviṣadaḥ diviṣadoḥ diviṣadām
Locativediviṣadi diviṣadoḥ diviṣatsu

Compound diviṣat -

Adverb -diviṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria