Declension table of ?divastambhanī

Deva

FeminineSingularDualPlural
Nominativedivastambhanī divastambhanyau divastambhanyaḥ
Vocativedivastambhani divastambhanyau divastambhanyaḥ
Accusativedivastambhanīm divastambhanyau divastambhanīḥ
Instrumentaldivastambhanyā divastambhanībhyām divastambhanībhiḥ
Dativedivastambhanyai divastambhanībhyām divastambhanībhyaḥ
Ablativedivastambhanyāḥ divastambhanībhyām divastambhanībhyaḥ
Genitivedivastambhanyāḥ divastambhanyoḥ divastambhanīnām
Locativedivastambhanyām divastambhanyoḥ divastambhanīṣu

Compound divastambhani - divastambhanī -

Adverb -divastambhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria