Declension table of ?divasanātha

Deva

MasculineSingularDualPlural
Nominativedivasanāthaḥ divasanāthau divasanāthāḥ
Vocativedivasanātha divasanāthau divasanāthāḥ
Accusativedivasanātham divasanāthau divasanāthān
Instrumentaldivasanāthena divasanāthābhyām divasanāthaiḥ divasanāthebhiḥ
Dativedivasanāthāya divasanāthābhyām divasanāthebhyaḥ
Ablativedivasanāthāt divasanāthābhyām divasanāthebhyaḥ
Genitivedivasanāthasya divasanāthayoḥ divasanāthānām
Locativedivasanāthe divasanāthayoḥ divasanātheṣu

Compound divasanātha -

Adverb -divasanātham -divasanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria