Declension table of ?divasabhartṛ

Deva

MasculineSingularDualPlural
Nominativedivasabhartā divasabhartārau divasabhartāraḥ
Vocativedivasabhartaḥ divasabhartārau divasabhartāraḥ
Accusativedivasabhartāram divasabhartārau divasabhartṝn
Instrumentaldivasabhartrā divasabhartṛbhyām divasabhartṛbhiḥ
Dativedivasabhartre divasabhartṛbhyām divasabhartṛbhyaḥ
Ablativedivasabhartuḥ divasabhartṛbhyām divasabhartṛbhyaḥ
Genitivedivasabhartuḥ divasabhartroḥ divasabhartṝṇām
Locativedivasabhartari divasabhartroḥ divasabhartṛṣu

Compound divasabhartṛ -

Adverb -divasabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria