Declension table of ?divasātyaya

Deva

MasculineSingularDualPlural
Nominativedivasātyayaḥ divasātyayau divasātyayāḥ
Vocativedivasātyaya divasātyayau divasātyayāḥ
Accusativedivasātyayam divasātyayau divasātyayān
Instrumentaldivasātyayena divasātyayābhyām divasātyayaiḥ divasātyayebhiḥ
Dativedivasātyayāya divasātyayābhyām divasātyayebhyaḥ
Ablativedivasātyayāt divasātyayābhyām divasātyayebhyaḥ
Genitivedivasātyayasya divasātyayayoḥ divasātyayānām
Locativedivasātyaye divasātyayayoḥ divasātyayeṣu

Compound divasātyaya -

Adverb -divasātyayam -divasātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria