Declension table of ?divāsaṅketa

Deva

MasculineSingularDualPlural
Nominativedivāsaṅketaḥ divāsaṅketau divāsaṅketāḥ
Vocativedivāsaṅketa divāsaṅketau divāsaṅketāḥ
Accusativedivāsaṅketam divāsaṅketau divāsaṅketān
Instrumentaldivāsaṅketena divāsaṅketābhyām divāsaṅketaiḥ divāsaṅketebhiḥ
Dativedivāsaṅketāya divāsaṅketābhyām divāsaṅketebhyaḥ
Ablativedivāsaṅketāt divāsaṅketābhyām divāsaṅketebhyaḥ
Genitivedivāsaṅketasya divāsaṅketayoḥ divāsaṅketānām
Locativedivāsaṅkete divāsaṅketayoḥ divāsaṅketeṣu

Compound divāsaṅketa -

Adverb -divāsaṅketam -divāsaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria