Declension table of ?divāsañcara

Deva

NeuterSingularDualPlural
Nominativedivāsañcaram divāsañcare divāsañcarāṇi
Vocativedivāsañcara divāsañcare divāsañcarāṇi
Accusativedivāsañcaram divāsañcare divāsañcarāṇi
Instrumentaldivāsañcareṇa divāsañcarābhyām divāsañcaraiḥ
Dativedivāsañcarāya divāsañcarābhyām divāsañcarebhyaḥ
Ablativedivāsañcarāt divāsañcarābhyām divāsañcarebhyaḥ
Genitivedivāsañcarasya divāsañcarayoḥ divāsañcarāṇām
Locativedivāsañcare divāsañcarayoḥ divāsañcareṣu

Compound divāsañcara -

Adverb -divāsañcaram -divāsañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria