Declension table of ?divāsañcara

Deva

MasculineSingularDualPlural
Nominativedivāsañcaraḥ divāsañcarau divāsañcarāḥ
Vocativedivāsañcara divāsañcarau divāsañcarāḥ
Accusativedivāsañcaram divāsañcarau divāsañcarān
Instrumentaldivāsañcareṇa divāsañcarābhyām divāsañcaraiḥ divāsañcarebhiḥ
Dativedivāsañcarāya divāsañcarābhyām divāsañcarebhyaḥ
Ablativedivāsañcarāt divāsañcarābhyām divāsañcarebhyaḥ
Genitivedivāsañcarasya divāsañcarayoḥ divāsañcarāṇām
Locativedivāsañcare divāsañcarayoḥ divāsañcareṣu

Compound divāsañcara -

Adverb -divāsañcaram -divāsañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria