Declension table of ?divākīrtyā

Deva

FeminineSingularDualPlural
Nominativedivākīrtyā divākīrtye divākīrtyāḥ
Vocativedivākīrtye divākīrtye divākīrtyāḥ
Accusativedivākīrtyām divākīrtye divākīrtyāḥ
Instrumentaldivākīrtyayā divākīrtyābhyām divākīrtyābhiḥ
Dativedivākīrtyāyai divākīrtyābhyām divākīrtyābhyaḥ
Ablativedivākīrtyāyāḥ divākīrtyābhyām divākīrtyābhyaḥ
Genitivedivākīrtyāyāḥ divākīrtyayoḥ divākīrtyānām
Locativedivākīrtyāyām divākīrtyayoḥ divākīrtyāsu

Adverb -divākīrtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria