Declension table of ?divākīrti

Deva

MasculineSingularDualPlural
Nominativedivākīrtiḥ divākīrtī divākīrtayaḥ
Vocativedivākīrte divākīrtī divākīrtayaḥ
Accusativedivākīrtim divākīrtī divākīrtīn
Instrumentaldivākīrtinā divākīrtibhyām divākīrtibhiḥ
Dativedivākīrtaye divākīrtibhyām divākīrtibhyaḥ
Ablativedivākīrteḥ divākīrtibhyām divākīrtibhyaḥ
Genitivedivākīrteḥ divākīrtyoḥ divākīrtīnām
Locativedivākīrtau divākīrtyoḥ divākīrtiṣu

Compound divākīrti -

Adverb -divākīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria