Declension table of ?divābhūtā

Deva

FeminineSingularDualPlural
Nominativedivābhūtā divābhūte divābhūtāḥ
Vocativedivābhūte divābhūte divābhūtāḥ
Accusativedivābhūtām divābhūte divābhūtāḥ
Instrumentaldivābhūtayā divābhūtābhyām divābhūtābhiḥ
Dativedivābhūtāyai divābhūtābhyām divābhūtābhyaḥ
Ablativedivābhūtāyāḥ divābhūtābhyām divābhūtābhyaḥ
Genitivedivābhūtāyāḥ divābhūtayoḥ divābhūtānām
Locativedivābhūtāyām divābhūtayoḥ divābhūtāsu

Adverb -divābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria