Declension table of ?divābhīta

Deva

NeuterSingularDualPlural
Nominativedivābhītam divābhīte divābhītāni
Vocativedivābhīta divābhīte divābhītāni
Accusativedivābhītam divābhīte divābhītāni
Instrumentaldivābhītena divābhītābhyām divābhītaiḥ
Dativedivābhītāya divābhītābhyām divābhītebhyaḥ
Ablativedivābhītāt divābhītābhyām divābhītebhyaḥ
Genitivedivābhītasya divābhītayoḥ divābhītānām
Locativedivābhīte divābhītayoḥ divābhīteṣu

Compound divābhīta -

Adverb -divābhītam -divābhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria