Declension table of ?ditsitavat

Deva

MasculineSingularDualPlural
Nominativeditsitavān ditsitavantau ditsitavantaḥ
Vocativeditsitavan ditsitavantau ditsitavantaḥ
Accusativeditsitavantam ditsitavantau ditsitavataḥ
Instrumentalditsitavatā ditsitavadbhyām ditsitavadbhiḥ
Dativeditsitavate ditsitavadbhyām ditsitavadbhyaḥ
Ablativeditsitavataḥ ditsitavadbhyām ditsitavadbhyaḥ
Genitiveditsitavataḥ ditsitavatoḥ ditsitavatām
Locativeditsitavati ditsitavatoḥ ditsitavatsu

Compound ditsitavat -

Adverb -ditsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria