Declension table of ?ditsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ditsiṣyan | ditsiṣyantau | ditsiṣyantaḥ |
Vocative | ditsiṣyan | ditsiṣyantau | ditsiṣyantaḥ |
Accusative | ditsiṣyantam | ditsiṣyantau | ditsiṣyataḥ |
Instrumental | ditsiṣyatā | ditsiṣyadbhyām | ditsiṣyadbhiḥ |
Dative | ditsiṣyate | ditsiṣyadbhyām | ditsiṣyadbhyaḥ |
Ablative | ditsiṣyataḥ | ditsiṣyadbhyām | ditsiṣyadbhyaḥ |
Genitive | ditsiṣyataḥ | ditsiṣyatoḥ | ditsiṣyatām |
Locative | ditsiṣyati | ditsiṣyatoḥ | ditsiṣyatsu |