Declension table of ?ditsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ditsiṣyantī | ditsiṣyantyau | ditsiṣyantyaḥ |
Vocative | ditsiṣyanti | ditsiṣyantyau | ditsiṣyantyaḥ |
Accusative | ditsiṣyantīm | ditsiṣyantyau | ditsiṣyantīḥ |
Instrumental | ditsiṣyantyā | ditsiṣyantībhyām | ditsiṣyantībhiḥ |
Dative | ditsiṣyantyai | ditsiṣyantībhyām | ditsiṣyantībhyaḥ |
Ablative | ditsiṣyantyāḥ | ditsiṣyantībhyām | ditsiṣyantībhyaḥ |
Genitive | ditsiṣyantyāḥ | ditsiṣyantyoḥ | ditsiṣyantīnām |
Locative | ditsiṣyantyām | ditsiṣyantyoḥ | ditsiṣyantīṣu |