Declension table of ?ditavatī

Deva

FeminineSingularDualPlural
Nominativeditavatī ditavatyau ditavatyaḥ
Vocativeditavati ditavatyau ditavatyaḥ
Accusativeditavatīm ditavatyau ditavatīḥ
Instrumentalditavatyā ditavatībhyām ditavatībhiḥ
Dativeditavatyai ditavatībhyām ditavatībhyaḥ
Ablativeditavatyāḥ ditavatībhyām ditavatībhyaḥ
Genitiveditavatyāḥ ditavatyoḥ ditavatīnām
Locativeditavatyām ditavatyoḥ ditavatīṣu

Compound ditavati - ditavatī -

Adverb -ditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria