Declension table of ?ditā

Deva

FeminineSingularDualPlural
Nominativeditā dite ditāḥ
Vocativedite dite ditāḥ
Accusativeditām dite ditāḥ
Instrumentalditayā ditābhyām ditābhiḥ
Dativeditāyai ditābhyām ditābhyaḥ
Ablativeditāyāḥ ditābhyām ditābhyaḥ
Genitiveditāyāḥ ditayoḥ ditānām
Locativeditāyām ditayoḥ ditāsu

Adverb -ditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria