Declension table of ?dipyamānā

Deva

FeminineSingularDualPlural
Nominativedipyamānā dipyamāne dipyamānāḥ
Vocativedipyamāne dipyamāne dipyamānāḥ
Accusativedipyamānām dipyamāne dipyamānāḥ
Instrumentaldipyamānayā dipyamānābhyām dipyamānābhiḥ
Dativedipyamānāyai dipyamānābhyām dipyamānābhyaḥ
Ablativedipyamānāyāḥ dipyamānābhyām dipyamānābhyaḥ
Genitivedipyamānāyāḥ dipyamānayoḥ dipyamānānām
Locativedipyamānāyām dipyamānayoḥ dipyamānāsu

Adverb -dipyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria